Jain Siddhant Deepika (Text and Audio): Chapter 9: Navamah Prakash

Published: 11.03.2023

नवमः प्रकाशः

  1. पापाचरणादात्मरक्षा दया ।
  2. सदुपदेशविपाकचिन्तनप्रत्याख्यानादयोऽस्या उपाया: ।
  3. लोके प्राणरक्षापि ।
  4. मोहमिश्रितत्वान्नात्मसाधनी ।
  5. असंयमपोषकत्वाद बलप्रयोगादेः संभवाच्च ।
  6. क्वचिदियं प्रसंगजापि ।
  7. रागद्वेषपरिणतिमोहः ।
  8. नायं स्वपरप्रतिबन्धी ।
  9. स्वसामग्रीसापेक्षाऽस्य वृत्तिः ।
  10. व्यष्टिसमष्ट्यादिष्वपि ।
  11. असंयमसुखाभिप्रायो रागः ।
  12. दुःखाभिप्रायो द्वेषः ।
  13. रागद्वेषराहित्यं माध्यस्थ्यम् ।
  14. हिंसादेरनिवृत्तिरसंयमः ।
  15. तद्विरतिः संयमः ।
  16. स्वपरोपकारार्थवितरणं दानम् ।
  17. संयमोपवर्धकं निरवद्यम् ।
  18. सहयोगदानमुपकारः ।
  19. लौकिको लोकोत्तरश्च ।
  20. आत्मविकासकृल्लोकोत्तरः ।
  21. तदितरस्तु लौकिकः ।
  22. इष्टसंयोगाऽनिष्टनिवृत्तेराह्लादः सुखम् ।
  23. तद्विपर्ययो दुःखम् ।
  24. तच्चात्मविकासावरोधि हेयम् ।

दयादानोपकारादिस्वरूपनिर्णय नामक नौवां प्रकाश समाप्त ।

Sources

Title: Jain Siddhant Deepika
Language:
Sanskrit
Author:
Acharya Tulsi
Publisher: Jain Vishwa Bharti, Ladnun
Digital Publishing: Sushil Bafana
Audio Book Voice: Dr. Manju Nahata

Share this page on:
Page statistics
This page has been viewed 345 times.
© 1997-2024 HereNow4U, Version 4.56
Home
About
Contact us
Disclaimer
Social Networking

HN4U Deutsche Version
Today's Counter: