Jain Siddhant Deepika (Text and Audio): Chapter 4: Chaturthah Prakash

Published: 06.03.2023

चतुर्थ: प्रकाशः

  1. आत्मप्रवृत्त्याकृष्टास्तत्प्रायोग्यपुद्गलाः कर्म ।
  2. तच्चावरण-विकार प्रतिघात - शुभाशुभ-हेतु ।
  3. ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायभेदादष्टधा ।
  4. घाति अघाति च ।
  5. बन्ध - उद्वर्तना-अपवर्तना-सत्ता-उदय-उदीरणा-संक्रमण-उपशम-निधत्ति निकाचनास्तदवस्था: ।
  6. कर्मपुद्गलानामादानम्-बन्ध: ।
  7. प्रकृतिस्थित्यनुभागप्रदेशास्तद्भेदाः ।
  8. सामान्योपात्तकर्मणां स्वभावः प्रकृतिः ।
  9. कालावधारणं  स्थिति: ।
  10. विपाकोंऽनुभागः ।
  11. दलसंचय प्रदेशः ।
  12. शुभं कर्म पुण्यम् ।
  13. तच्च धर्माविनाभावि ।
  14. अशुभं कर्म पापम् ।
  15. द्रव्यभावभेदादेते बन्धाद् भिन्ने ।
  16. कर्माकर्षणहेतुरात्मपरिणाम आश्रवः ।
  17. मिथ्यात्वमविरतिः प्रमादः कषायो योगश्च ।
  18. अतत्त्वे तत्त्वश्रद्धा मिथ्यात्वम् ।
  19. आभिग्रहिकमनाभिग्रहिकं च ।
  20. अप्रत्याख्यानमविरतिः ।
  21. अनुत्साहः प्रमादः ।
  22. रागद्वेषात्मकोत्तापः कषाय ।
  23. क्रोधमानमायालोभात्मा ।
  24. प्रत्येकमनन्तानुबन्धि-अप्रत्याख्यान-प्रत्याख्यान-संज्वलन- भेदाच्चतुर्धा ।
  25. काय वाङ्-मनो-व्यापारो योगः ।
  26. शुभोऽशुभश्च ।
  27. यत्र शुभयोगस्तत्र नियमेन निर्जरा ।
  28. योगवर्गणान्तर्गतद्रव्यसाचिव्याद् आत्मपरिणामो लेश्या ।
  29. कृष्ण-नील-कापोत-तेजः- पद्म शुक्लाः
Sources

Title: Jain Siddhant Deepika
Language:
Sanskrit
Author:
Acharya Tulsi
Publisher: Jain Vishwa Bharti, Ladnun
Digital Publishing: Sushil Bafana
Audio Book Voice: Dr. Manju Nahata

Share this page on:
Page glossary
Some texts contain  footnotes  and  glossary  entries. To distinguish between them, the links have different colors.
  1. निर्जरा
Page statistics
This page has been viewed 409 times.
© 1997-2024 HereNow4U, Version 4.56
Home
About
Contact us
Disclaimer
Social Networking

HN4U Deutsche Version
Today's Counter: